B 174-3 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/3
Title: Kulālikāmnāya
Dimensions: 41 x 10 cm x 194 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2196
Remarks:


Reel No. B 174-3 MTM Inventory No.: 36460

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 48.0 x 10.0 cm

Folios 194

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2196

Manuscript Features

MTM contents

1) Kulālikāmnāya up to the sub chapter damanārohaṇa (incomplete) in exposures 155.

2) Sahasrākṣarī (incomplete) contains the text of sub-chapters prātasahasrākṣarī , upasthānasahasrākṣarī, … āvaraṇasahasrākṣarī exp.  175–185

3) Kūṭākṣara contains bījopabījakūṭopakūṭa etc in the exposures 156–174 and 186–198

After the colophon of the chapter Damanārohaṇa text available as paṃcasvaravyākhyānānantaraṃ haṃsacārasvara…śatāni sapta || 57 jāyaṃte saptāntarāṇI saṃkhayā || 4 || exp.55b

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ || || 

saṃvarttā maṇḍalānte kramapathanihitānandaśaktiḥ subhīmā

sṛṣṭau (ṣṭyā)yaṃ catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ

catvāraḥ paṃcakonyaḥ punar api caturas tattvato maṇḍaledaṃ,

saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ (fol. 1v1–2)

End

carukam api tadvimarṣarūpām adhaḥ śṛṅgāṭodaragatāṃ paramāmṛtakalayā siktā(!) bhāvayet ||

nimittārccanatithitaya(!) etā eva mantavyāḥ ||

śivarātradine trayaṃ dīpotsavadinatrayaṃ ||

dakṣiṇottarāyaṇacandrasūryyoparāgādinañcaitradamī(!) yugādyādi dinaṃ, janmatrayen(!) dinaṃ, svadīkṣādinaṃ (fol. 151v5–6 and 152r1)

Sub-colophon

iti damanārohanaḥ(!) ||     || ❁ || śubhaḥ(!) || (fol. 151?)

Microfilm Details

Reel No. B 174/3

Date of Filming 07-01-1972

Exposures 199

Used Copy Kathmandu

Type of Film positive

Remarks text is in the exposures up to 155t,

Catalogued by MS

Date 07-01-2008

Bibliography